Categories
OM

वेदसूक्ताः

Please contribute your views, literature in the box given below

27 replies on “वेदसूक्ताः”

HariH OM
gaNaanaantvaa gaNapatigM havaamahE kavin kaveenaamupavshravastamam jyEShTHa raajaM brahmaNaan brahmaNaspati aana shRunvannootabhi sseeda saadanam||
OM mahaa gaNaadhipatayE namaH||
OM praNodEvee sarasvatee vaajEbhirvaajineevatee dheenaamavitrayavatu||
OM mahaa sarasvatyai namaH||
HariH OM

harih OM
Om shree paramaatmanEnamaH
Atha shree purusha sooktaM

Om tachChaM yOraa vRuNeemahE|gaatuM yagnaaya| gaatuM yagnapatayE |
daivee svastirastunaH | svastirmaanuShEbhyaH|oordhvaM jigaatu bhEShajaM|
shaM nO astu dvipadE|saM chatuShpadE| OM shaanti sshaanti sshaantiH||

OM sahasra sheerShaa puruShaH | shasraakSha ssahasra paat|
Sa bhoomiM vishvatO vRutvaa | atyatiShTha ddashaangulam||1||

purusha EvEdaguM sarvaM | yadbhootaM yachcha bhavyaM|
utaamRutatvasyEshaanaH| yadannE naatirOhati||2||

Etaavaanasya mahimaaa| atO jyaayaagshcha pooruShaH|
paadO2sya vishvaa bhootaani| tripaadasyaamRutam divi ||3||

tripaadoordhva udaitpuruShaH| paadO2syEhaabhavaatpunaH|
tatO viShvagvyakraamaT|saashanaa nashanE abhi||4||

tasmaadviraaDajaayata| viraajO adhipooruShaH|
sa jaatO atyarityata| pashchaadhboomi matHOpuraH||5||

yatpuruShENa haviShaa| dEvaa yagna matanvata |
vasaNtO asyaa2seedaajyaM|greeShma idhma shshara ddhaviH||6||

saptaasyaasanparidhayaH|trissaptasamidhaH kRutaaH|
dEvaa yadyagnaM tanvaanaaH | abadhnanpuruShaM pashuM||7||

tam yagnaM barhiShi praukShann| puruShaM jaata magrataH|
tEna dEvaa ayajanta| saadhyaa RuShayascha yE||8||

tasmaadyagnaatsarvahutaH| sambhRutaM pRuShadaajyaM|
pashoogstaagshchakrE vaayavyaaN| aaraNyaan graamyaashcha yE||9||

tasmaa dyagnaatsrva hutaH| Ruchassaamaani jiGNirE|
chandaagMsi jiGNirE tasmaat| yajutasmaa dajaayata||10||

tasmaa dashvaa ajaayanta| yEkEchObhayaadataH|
gaavO hi jiGNirE tasmaat|tasmaaGNaataa ajaavayaH||11||

yatpuruShaM vyadadhuH | katidhaa vyakalpayan|
mukhaM kimasya kau baahoo| kaavooroo paadaavuchyEtE||12||

braahmaNOsya mukhamaaseet| bahoo raajanyaH kRutaH|
ooroo tadasya yadvaisyaH| padbhyaagM shoodrO ajaayata||13||

chandramaa manasOjaataH| chakShO ssooryO ajaayata|
mukhaadindrashchaagnishcha|praaNaadvaayu rajaayata||14||

naabhyaa aseedantarikShaM|sheerShNOdyau ssamavartata|
padbhyaaM bhoomirdisha shshOtraaat|tathaa lOkaagM akalpayan||15||

vEdaahamEtaM puruShaM mahaantaM|aadityavarNaM tamasastu paarE|
sarvaaNi roopaaNi vichitya dheeraH|naamaani kRutvaabhivadan yadaastE||16||

dhaataa purastaa dyamudaaja haara| shakraH pravidvaan padisha shchatasraH|
tamEvaM vidvaa namRuta iha bhavati| naanyaH panthaa ayanaaya vidyatE||17||
yagnEna yagna mayajanta dEvaah|taani dharmaaNi prathamaa nyaasan|
tE ha naakaM mahimaana sschantE|yatra poorvE saadhyaassanti dEvaaH||18||

adbhyassaMbhootaH pRutHivyai rasaachcha|vishvakarmaNa ssamavartataadhi|
tasya tvaShThaa vidadha droopamEti| tatpuruShasya vishvamaajaa namagrE||19||

vEdaaha mEtaM puruShaM mahaantaM|aadityavarNaM tamasH parastaat|
tamEvaM vidvaanamRuta iha bhavati| naanyaH pantHaa vidyatE2yanaaya||20||

prajaapatishcharati garbhE antaH| ajaayamaanO bahudhaa vijaayatE |
tasya dheeraaH parijaananti yOneeM|mareecheenaaM pada michChanti vEdhasaH||21||

yO dEvEbhya aatapati| yOdEvaanaaM purohitaH|
poorvO yO dEvEbhyO jaataH| namO ruchaaya braahmayaE|
ruchaM braahmaM janayantaH| dEvaa agrE tadabruvan|
yasvaivaM braahmaNO vidyaat| tasya dEvaa asan vashE||22||

hreeShcha tE lakSheeshcha patnyau|ahOraatrE paarshvE|
nakShtraaNi roopaM| ashvinau vyaattaM|
iShTaM maniShaaNa | amuM maniShaaNa| sarvaM maniShaaNa||23||

Om tachChaM yOraa vRuNeemahE|gaatuM yagnaaya| gaatuM yagnapatayE |
daivee svastirastunaH | svastirmaanuShEbhyaH|oordhvaM jigaatu bhEShajaM|
shaM nO astu dvipadE|saM chatuShpadE| OM shaanti sshaanti sshaantiH||

harih OM
iti shree purusha sooktaM ||

atha shree sooktaM
OM
hiraNyavarNaaM hariNeeM suvarNa rajatasrajaaM|
chandraaM hiraNmayeeM lakShmeeM jaatavEdO mamaavaH||1||

tam ma aavaha jaavEdO lakshmee manapagaamineeM|
yasyaaM hiraNyaM vindEyaM gaamashvaM puruShaanahaM||2||

ashvapoorvaaM ratHamadhyaaM hastinaadaprabOdhineeM|
sriyaM dEveemupahvayE shreermaa dEveejuShataaM||3||

kaaMsOsmi tam hiraNyapraakaaraa maardraaM jvalanteeM tRuptaaM tarpayanteeM|
padmE stHitaaM padmavarNaan taamihO pahvayE shriyaaM||4||

chandraaM prabhaasaaM yashasaa jvalanteeM shriyaM lOkE dEvajuShTaa mudaaraaM|
tam padmineeM sharaNa mahaM prapadyE2lakShmeermE nashyataan tvaaM vRuNE||5||

aadityavarNE tapasO2dhijaatO vanaspatistava vRukShO2dHa bilvaH|
tasya phalaani tapasaanudantu maayaanta raayaashcha baahyaa alakShmeeH||6||

upaitumaaM dEvasakhaH keertishcha maNinaasaH|
praaturbhootO2smi raaShTrE2smin keerti mRuddhin dadaatu mE||7||

kShutpipaasaamalaaM jyESThaamakShmeeM naashayaamyahaM|
abhooti masamRuddhincha sarvaannirNuda mE gRuaat||8||

gandhadvaaraan duraadharShaaM nityapuShtaakreeShiNeeM|
eeshvareegM sarva bhootaanaaM taa mihOpahvayE shriyaM||9||

shree rmE bhajatu alakShmee rmE nashyatu manasaH kaama maakootiM vaachassatya masheemahi|
pashoonaagM roopa mannasya mayi shree shshrataaM yashaH||10||

kardamEna prajaabhootaa mayi sambhava kardama|
shriyaM vasaya mE kulE maataram padma maalineeM||11||

aapassrajantu snigdhaani chikleeta vasa mE gRuhE|
nichadEveeM maataraM shriyaM vaasaya mE kulE||12||

aardraaM puSkariNeeM puShTiM pingLaaM padma maalineeM|
chandraaM hiraNmayeeM lakShmeeM jaata vEdO mamaavaH||13||

aardraaM yaH kariNeeM yaShTiM suvarNaaM hEmamaalineeM|
sooryaaM hiraNmayeeM lakShmeeM jaatavEdO mamaavaha||14||

taamma aavaha jaatavEdO lakShmeemanapagaamineeM|
yasyaaM hiraNyaM prabhootaM gaavO daasyO2shvaan vindEyaM puruShaanahaM||15||

yasshuchiH prayatO bhootvaa juhuyaa daajyamanvahaM|
shriyaH pancha dasharchaM cha shreekaamassatatam japEt||16||

phala shRutiH

aanandaH kardamashchaiva chikleeta iti vishrutaaH|
RuShayastE trayaH putraaH svayaM shreerEva dEvataa||17||

padmaasanE padma ooru padmaakShee padma sambhavE |
tvammaaM bhajasva padmaakShee yEna saukhyaM labhaamyahaM||18||

ashvadaayi cha gOdaayi dhanadaayi mahaadhanE|
dhanaM mE juShataaM dEveeM sarva kaamaartHa siddhayE||19||

putra pautra dhanam dhaanyaM hastya shvaajaa vigOratHaM|
pajaanaaM bhavasi maataa aayuShmantaM karOtu maaM||20||

chandraabhaaM lakShmee meeshaanaaM sooryaabhaaM shriyameeshvareeM|
chandra sooryaagni sarvaabhaaM shreemahaalakshmee mupaasmahE||21||

danamagnir dhanaM vaayurdhanaM sooryO dhanaM vasuH|
danamindrO bRuhaspati rvaruNaM dhana mashnutE||22||

vainatEya sOmam piba sOmam pibatu vRutrahaa|
sOmam dhanasya sOminO mahyaM dadaatu sOminee||23||

na krOdhO na cha maatsaryaM na lObhO naa shubhaa matiH|
bhanti kRuta puNyaanaaM bhaktaanaaM shree sooktam japE stadaa||24||

varShantu tE vibhaavari divO abhrasya vidyataH|
rOhantu sarva beejaanyava brahma dviShOjahi||25||

padmapriyE Padmini padmahastE padmaalayE padmadaLaaya taakShi|
vishvapriyE viShNu manOnukoolE tatpaadapadmaM mayi sanni dhatsva||26||

yaasaa padmaasanasthaa vipulakaTi taTee padma patraayataakShee
gaMbheeraavartanaabhi stanabharanamitaa Shubhra vastrOttareeyaa |
lakShmeerdivyair gajEndrair maNigaNa khachitai snaapitaa hEmakumbhaiH
nityam saa padma hastaa mama vasatu gRuhE sarva maangLya yukata||27||

lakShmeeM kSheera Samudra raaja tanayaaM shree ranga dhaamEshvareeM
dasee bhoota samasta dEva vanitaaM lokaika deepaankuraaM |
shreemanmanda kaTaakSha labdHa vibhava brahmEndra gangaadharaaM
tvaaM trailOkya kuTumbineeM sarasijaaM vandE mukunda priyaaM||28||

siddha lakshmeer mOkShalakShmeer jayalakshmee ssarasvatee|
shreer lakShmeer varalakShmeeshcha prasannaa mama sarvadaa||29||

varaaMkushau paasha mabheeti mudraaM karvair vahanteeM kamalaashanastaaM|
baalaarkakOTi pratibhaaM trinEtraaM bhajE2hamambaaM jagadeeshvareemtaaM||30||

sarvamangaLamaangaLyE shivE sarvaartHa saadhikE |
sharanyE traiyambakE dEvi naaraayaNi namO2stu tE||31||

saktumivatita unaapunantO yatradheeraa manasaa vaachamakrata|
atraasakhaa yassakhyaani jaanatE bhadraiShaaM lakShmeer nihitaadhivaachi||32||

praNO dEvee sarasvatee vaajEbhirvaajineevatee dheenaama vitraya vatu||33||

gauree mimaaya salilaani takShatyEkapadee dvipadeesaa chatuShpadee|
aShTaapadee navapadee babhooShee sahasraakSharaa paramE vyOman||34||

OM shaanti sshaanti ssaantiH||

Iti shree sooktaM||

Atha shree bhoo sooktam
OM
Bhoomirbhoomnaa dyau rvariNaa ntarikSham mahitvaa|
upastHEtE dEvyaditE2gnimannaada mannaadyaayaadadhE||1||

aayaNGauH pRushchnirakrameedasananmaataraM punaH|
pitarancha prayanthsuvaH||2||

trigM shaddhaama viraajati vaakpataNGaaya shishriyE|
pratyasya vahadyubhiH||3||

asya praaNaadapaanatyantashcharati rOchanaa|
vyakhyanmahiShassuvaH||4||

yatvaaa kruddhaH parOvapamanyunaa yadavartyaa|
sukalpamagnE tattava punastyOddeepayaamasi|
yattE manyuparOptasya pRutHivee manudadhvasE|
aadityaa vishvE taddEvaa vasavashcha samaabharan||5||

mEdinee dEvee vasundharaa syaadvasudhaa dEvee vaasaveee(vaasukeee)|
brahmavarchasaH pitRuNaaM shrOtraM chakShurmanaH||6||

dEvee hiraNyagarbHiNee dEvee prasOdareee|
sadanE satyaayanE seeda||7||

samudravatee saavitree aa(ha)nO dEvee mahyangee(kee)|
mahOdharanee mamO2tyatiShThat||8||

shRuNGE shRuNGE yaGNE yaGNE vibheeShaNee|
indrapatnee vyaapinee sarasija iha||9||

vaayumatee jalashayanee svayaM dhaaraajaa|
satyaMtO parimEDinee sOparidhattaaMgaaya||10||

viSHNupatneeM maheeM dEveeeM maadhaveeM maadhava priyaam|
lakShmeeeM Priya sakheeM dEveeM namaamyachyuta vallabhaaM||11||

dhanurdharaayai vidmahE | sarva sidhyai cha dheemahi|
tannO dharaa prachOdayaaat||12||

shRuNvanti shrONaamamRutasya gOpaaM|
puNyaamasyaa upashRuNOmi vaacham2|
maheeM dEveeM viSHNupatnee majooryaaM|
prateecheemEnaagM haviShaa yajaamaH||13||

trEdhaa viSHNu rurugaayO vichakramE|
maheendivaM pRutHivee mantarikShaM|
tachCHrONaitrishava ichCHamaanaa|
puNyagg shlokam yajamaanaaya kRuNvatee||14||

syOnaa pRutHivibhavaanRukSharaanivEshanee yachChaanashsharma sapratHaaaH||15||
aditirdEvaa gandharvaa manuShyaaaH pitarO suraastEShaagM|
sarva bhootaanaaaM maataa mEdinee mahataa mahee|
saavitree gayatree jagatyurvee pRutHvee bahulaa vishvaa
bhootaakatamaakaayaasaa satyEtyamRutEti vasiSHTaH||16||

ikSHushaaliyavasasyaphalaaDhyE paarijaata tarushObhita moole|
svarNa ratna maNimantapa madhyE chintayEt sakala loka dharitreeM||17||

shyaamaaM vichitraaM navaratna bhooShitaaM|
chaturbhujaaM tunGapayOdharaanvitaam|
indeevaraakSheeM navashaali manjareeM|
shukaM dadhaanaaM sharaNaM bhajaamahE||18||

saktumiva titaunaapunaMtO yatra dheeraa manasaa vaacha makrata|
atraa sakhaaayassakhyaani jaanatE bhadraiShaaaM lakShmeernihitaadhivaachi||

OM shaanti sshaanti sshaantiH

Iti shree bhoo sooktam.

Atha taittireeyOpaniSHat
a-sheekSHaavallee–Part one
HariH Om
1. sham nO mitrashsham varuNaH|
sham nO bhavatvaryamaa|
sham na indrO bRuhaspatiH|
sham nO viSHNururukramaH|
namO brahmaNE|
namastE vaayO|
tvamEva pratyakSHAM brahma vadiSHyaami|
Rutam vadiSHyaami|
Satyam vadiSHyaami|
tanmaamavatu|
tadvaktaaramavatu|
avatu maam|
avatu vaktaaram*|(*indicate double line on the top of that letter)
Om shaanti shshaanti shshaantiH|

2. sheekSHaaM vyaa*khyaasyaamH|
varNassvaraH|
maatraa balam|
saama santaanaH|
ityuktashshee*kSHaadhyayaH|
3. saha nau yashaH|
Saha nau brahmavarchasam|
Athaatassagmhitaayaa upaniSHadam vyaa*khyaasyaamaH|
Pan.chasvadhikaraNESHu|
(n.- indicate anunaashikam of cha varga,n -indicates anunashikam of ta varga and N- indicates anunaashikam of Ta varga)
adhilOka madhijyautiSHamadhividya madhiprajamadhyaatmam|
taa mahaasagm hitaa ityaachakSHatE|
athaadhilOkam||
pRuthivee poo*rva roopam|
dyauruttara roopam|
akaashassandhiH|
vaayussandhaanam|
ityadhilOkam|
athaadhijyautiSHam|
agniH poo*rva roopam|
aaditya uttararoopam|
aapassandhiH|
vaidyutassandhaanam|
ityadhijyautiSHam|
athaadhividyam|
aachaaryaH poo*rvaroopam ante vaasyuttararoopam|
vidyaa sandhiH||
pravachanagm sandhaanam|
ityadhividyam|
athaadhiprajam|
maataa poo*rvaroopam|
prajaa sandhiH|
prajananagm sandhaanam|
ityadhiprajam|
athaadhyaatmam|
atharaa hanuH poo*rvaroopam|
uttaraa hanuruttararoopam|
vaaksandhiH|
jihvaa sandhaanam|
ityadhyaatmam|
iteemaa mahaasagnhitaaH|
ya evamEtaa mahaasagmhitaa vyaakhyaataavEda|
sandheeyatE prajayaa pashubhiH|
brahmavarchasEnaannaadyEna suvargENa lOkEna||

Leave a Reply

Your email address will not be published. Required fields are marked *